Declension table of ?pruṣṇuvat

Deva

NeuterSingularDualPlural
Nominativepruṣṇuvat pruṣṇuvantī pruṣṇuvatī pruṣṇuvanti
Vocativepruṣṇuvat pruṣṇuvantī pruṣṇuvatī pruṣṇuvanti
Accusativepruṣṇuvat pruṣṇuvantī pruṣṇuvatī pruṣṇuvanti
Instrumentalpruṣṇuvatā pruṣṇuvadbhyām pruṣṇuvadbhiḥ
Dativepruṣṇuvate pruṣṇuvadbhyām pruṣṇuvadbhyaḥ
Ablativepruṣṇuvataḥ pruṣṇuvadbhyām pruṣṇuvadbhyaḥ
Genitivepruṣṇuvataḥ pruṣṇuvatoḥ pruṣṇuvatām
Locativepruṣṇuvati pruṣṇuvatoḥ pruṣṇuvatsu

Adverb -pruṣṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria