Declension table of ?pruṣṇuvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pruṣṇuvat | pruṣṇuvantī pruṣṇuvatī | pruṣṇuvanti |
Vocative | pruṣṇuvat | pruṣṇuvantī pruṣṇuvatī | pruṣṇuvanti |
Accusative | pruṣṇuvat | pruṣṇuvantī pruṣṇuvatī | pruṣṇuvanti |
Instrumental | pruṣṇuvatā | pruṣṇuvadbhyām | pruṣṇuvadbhiḥ |
Dative | pruṣṇuvate | pruṣṇuvadbhyām | pruṣṇuvadbhyaḥ |
Ablative | pruṣṇuvataḥ | pruṣṇuvadbhyām | pruṣṇuvadbhyaḥ |
Genitive | pruṣṇuvataḥ | pruṣṇuvatoḥ | pruṣṇuvatām |
Locative | pruṣṇuvati | pruṣṇuvatoḥ | pruṣṇuvatsu |