Declension table of ?pruṣṇuvat

Deva

MasculineSingularDualPlural
Nominativepruṣṇuvan pruṣṇuvantau pruṣṇuvantaḥ
Vocativepruṣṇuvan pruṣṇuvantau pruṣṇuvantaḥ
Accusativepruṣṇuvantam pruṣṇuvantau pruṣṇuvataḥ
Instrumentalpruṣṇuvatā pruṣṇuvadbhyām pruṣṇuvadbhiḥ
Dativepruṣṇuvate pruṣṇuvadbhyām pruṣṇuvadbhyaḥ
Ablativepruṣṇuvataḥ pruṣṇuvadbhyām pruṣṇuvadbhyaḥ
Genitivepruṣṇuvataḥ pruṣṇuvatoḥ pruṣṇuvatām
Locativepruṣṇuvati pruṣṇuvatoḥ pruṣṇuvatsu

Compound pruṣṇuvat -

Adverb -pruṣṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria