Declension table of ?protthavatī

Deva

FeminineSingularDualPlural
Nominativeprotthavatī protthavatyau protthavatyaḥ
Vocativeprotthavati protthavatyau protthavatyaḥ
Accusativeprotthavatīm protthavatyau protthavatīḥ
Instrumentalprotthavatyā protthavatībhyām protthavatībhiḥ
Dativeprotthavatyai protthavatībhyām protthavatībhyaḥ
Ablativeprotthavatyāḥ protthavatībhyām protthavatībhyaḥ
Genitiveprotthavatyāḥ protthavatyoḥ protthavatīnām
Locativeprotthavatyām protthavatyoḥ protthavatīṣu

Compound protthavati - protthavatī -

Adverb -protthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria