Declension table of ?protthavat

Deva

NeuterSingularDualPlural
Nominativeprotthavat protthavantī protthavatī protthavanti
Vocativeprotthavat protthavantī protthavatī protthavanti
Accusativeprotthavat protthavantī protthavatī protthavanti
Instrumentalprotthavatā protthavadbhyām protthavadbhiḥ
Dativeprotthavate protthavadbhyām protthavadbhyaḥ
Ablativeprotthavataḥ protthavadbhyām protthavadbhyaḥ
Genitiveprotthavataḥ protthavatoḥ protthavatām
Locativeprotthavati protthavatoḥ protthavatsu

Adverb -protthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria