Declension table of ?prothiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprothiṣyamāṇā prothiṣyamāṇe prothiṣyamāṇāḥ
Vocativeprothiṣyamāṇe prothiṣyamāṇe prothiṣyamāṇāḥ
Accusativeprothiṣyamāṇām prothiṣyamāṇe prothiṣyamāṇāḥ
Instrumentalprothiṣyamāṇayā prothiṣyamāṇābhyām prothiṣyamāṇābhiḥ
Dativeprothiṣyamāṇāyai prothiṣyamāṇābhyām prothiṣyamāṇābhyaḥ
Ablativeprothiṣyamāṇāyāḥ prothiṣyamāṇābhyām prothiṣyamāṇābhyaḥ
Genitiveprothiṣyamāṇāyāḥ prothiṣyamāṇayoḥ prothiṣyamāṇānām
Locativeprothiṣyamāṇāyām prothiṣyamāṇayoḥ prothiṣyamāṇāsu

Adverb -prothiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria