Declension table of ?protavya

Deva

NeuterSingularDualPlural
Nominativeprotavyam protavye protavyāni
Vocativeprotavya protavye protavyāni
Accusativeprotavyam protavye protavyāni
Instrumentalprotavyena protavyābhyām protavyaiḥ
Dativeprotavyāya protavyābhyām protavyebhyaḥ
Ablativeprotavyāt protavyābhyām protavyebhyaḥ
Genitiveprotavyasya protavyayoḥ protavyānām
Locativeprotavye protavyayoḥ protavyeṣu

Compound protavya -

Adverb -protavyam -protavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria