Declension table of ?protavya

Deva

MasculineSingularDualPlural
Nominativeprotavyaḥ protavyau protavyāḥ
Vocativeprotavya protavyau protavyāḥ
Accusativeprotavyam protavyau protavyān
Instrumentalprotavyena protavyābhyām protavyaiḥ protavyebhiḥ
Dativeprotavyāya protavyābhyām protavyebhyaḥ
Ablativeprotavyāt protavyābhyām protavyebhyaḥ
Genitiveprotavyasya protavyayoḥ protavyānām
Locativeprotavye protavyayoḥ protavyeṣu

Compound protavya -

Adverb -protavyam -protavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria