सुबन्तावली ?प्रोतघना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रोतघना प्रोतघने प्रोतघनाः
सम्बोधनम्प्रोतघने प्रोतघने प्रोतघनाः
द्वितीयाप्रोतघनाम् प्रोतघने प्रोतघनाः
तृतीयाप्रोतघनया प्रोतघनाभ्याम् प्रोतघनाभिः
चतुर्थीप्रोतघनायै प्रोतघनाभ्याम् प्रोतघनाभ्यः
पञ्चमीप्रोतघनायाः प्रोतघनाभ्याम् प्रोतघनाभ्यः
षष्ठीप्रोतघनायाः प्रोतघनयोः प्रोतघनानाम्
सप्तमीप्रोतघनायाम् प्रोतघनयोः प्रोतघनासु

अव्यय ॰प्रोतघनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria