सुबन्तावली ?प्रोतघन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रोतघनम् प्रोतघने प्रोतघनानि
सम्बोधनम्प्रोतघन प्रोतघने प्रोतघनानि
द्वितीयाप्रोतघनम् प्रोतघने प्रोतघनानि
तृतीयाप्रोतघनेन प्रोतघनाभ्याम् प्रोतघनैः
चतुर्थीप्रोतघनाय प्रोतघनाभ्याम् प्रोतघनेभ्यः
पञ्चमीप्रोतघनात् प्रोतघनाभ्याम् प्रोतघनेभ्यः
षष्ठीप्रोतघनस्य प्रोतघनयोः प्रोतघनानाम्
सप्तमीप्रोतघने प्रोतघनयोः प्रोतघनेषु

समास प्रोतघन

अव्यय ॰प्रोतघनम् ॰प्रोतघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria