सुबन्तावली ?प्रोर्णुनविषु

Roma

पुमान्एकद्विबहु
प्रथमाप्रोर्णुनविषुः प्रोर्णुनविषू प्रोर्णुनविषवः
सम्बोधनम्प्रोर्णुनविषो प्रोर्णुनविषू प्रोर्णुनविषवः
द्वितीयाप्रोर्णुनविषुम् प्रोर्णुनविषू प्रोर्णुनविषून्
तृतीयाप्रोर्णुनविषुणा प्रोर्णुनविषुभ्याम् प्रोर्णुनविषुभिः
चतुर्थीप्रोर्णुनविषवे प्रोर्णुनविषुभ्याम् प्रोर्णुनविषुभ्यः
पञ्चमीप्रोर्णुनविषोः प्रोर्णुनविषुभ्याम् प्रोर्णुनविषुभ्यः
षष्ठीप्रोर्णुनविषोः प्रोर्णुनविष्वोः प्रोर्णुनविषूणाम्
सप्तमीप्रोर्णुनविषौ प्रोर्णुनविष्वोः प्रोर्णुनविषुषु

समास प्रोर्णुनविषु

अव्यय ॰प्रोर्णुनविषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria