सुबन्तावली ?प्रोद्दाण्ड

Roma

पुमान्एकद्विबहु
प्रथमाप्रोद्दाण्डः प्रोद्दाण्डौ प्रोद्दाण्डाः
सम्बोधनम्प्रोद्दाण्ड प्रोद्दाण्डौ प्रोद्दाण्डाः
द्वितीयाप्रोद्दाण्डम् प्रोद्दाण्डौ प्रोद्दाण्डान्
तृतीयाप्रोद्दाण्डेन प्रोद्दाण्डाभ्याम् प्रोद्दाण्डैः प्रोद्दाण्डेभिः
चतुर्थीप्रोद्दाण्डाय प्रोद्दाण्डाभ्याम् प्रोद्दाण्डेभ्यः
पञ्चमीप्रोद्दाण्डात् प्रोद्दाण्डाभ्याम् प्रोद्दाण्डेभ्यः
षष्ठीप्रोद्दाण्डस्य प्रोद्दाण्डयोः प्रोद्दाण्डानाम्
सप्तमीप्रोद्दाण्डे प्रोद्दाण्डयोः प्रोद्दाण्डेषु

समास प्रोद्दाण्ड

अव्यय ॰प्रोद्दाण्डम् ॰प्रोद्दाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria