Declension table of proccārita

Deva

MasculineSingularDualPlural
Nominativeproccāritaḥ proccāritau proccāritāḥ
Vocativeproccārita proccāritau proccāritāḥ
Accusativeproccāritam proccāritau proccāritān
Instrumentalproccāritena proccāritābhyām proccāritaiḥ proccāritebhiḥ
Dativeproccāritāya proccāritābhyām proccāritebhyaḥ
Ablativeproccāritāt proccāritābhyām proccāritebhyaḥ
Genitiveproccāritasya proccāritayoḥ proccāritānām
Locativeproccārite proccāritayoḥ proccāriteṣu

Compound proccārita -

Adverb -proccāritam -proccāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria