Declension table of ?proccaṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | proccaṇḍā | proccaṇḍe | proccaṇḍāḥ |
Vocative | proccaṇḍe | proccaṇḍe | proccaṇḍāḥ |
Accusative | proccaṇḍām | proccaṇḍe | proccaṇḍāḥ |
Instrumental | proccaṇḍayā | proccaṇḍābhyām | proccaṇḍābhiḥ |
Dative | proccaṇḍāyai | proccaṇḍābhyām | proccaṇḍābhyaḥ |
Ablative | proccaṇḍāyāḥ | proccaṇḍābhyām | proccaṇḍābhyaḥ |
Genitive | proccaṇḍāyāḥ | proccaṇḍayoḥ | proccaṇḍānām |
Locative | proccaṇḍāyām | proccaṇḍayoḥ | proccaṇḍāsu |