Declension table of ?proṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeproṣyamāṇā proṣyamāṇe proṣyamāṇāḥ
Vocativeproṣyamāṇe proṣyamāṇe proṣyamāṇāḥ
Accusativeproṣyamāṇām proṣyamāṇe proṣyamāṇāḥ
Instrumentalproṣyamāṇayā proṣyamāṇābhyām proṣyamāṇābhiḥ
Dativeproṣyamāṇāyai proṣyamāṇābhyām proṣyamāṇābhyaḥ
Ablativeproṣyamāṇāyāḥ proṣyamāṇābhyām proṣyamāṇābhyaḥ
Genitiveproṣyamāṇāyāḥ proṣyamāṇayoḥ proṣyamāṇānām
Locativeproṣyamāṇāyām proṣyamāṇayoḥ proṣyamāṇāsu

Adverb -proṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria