Declension table of ?proṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeproṣyamāṇam proṣyamāṇe proṣyamāṇāni
Vocativeproṣyamāṇa proṣyamāṇe proṣyamāṇāni
Accusativeproṣyamāṇam proṣyamāṇe proṣyamāṇāni
Instrumentalproṣyamāṇena proṣyamāṇābhyām proṣyamāṇaiḥ
Dativeproṣyamāṇāya proṣyamāṇābhyām proṣyamāṇebhyaḥ
Ablativeproṣyamāṇāt proṣyamāṇābhyām proṣyamāṇebhyaḥ
Genitiveproṣyamāṇasya proṣyamāṇayoḥ proṣyamāṇānām
Locativeproṣyamāṇe proṣyamāṇayoḥ proṣyamāṇeṣu

Compound proṣyamāṇa -

Adverb -proṣyamāṇam -proṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria