Declension table of ?proṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeproṣyamāṇaḥ proṣyamāṇau proṣyamāṇāḥ
Vocativeproṣyamāṇa proṣyamāṇau proṣyamāṇāḥ
Accusativeproṣyamāṇam proṣyamāṇau proṣyamāṇān
Instrumentalproṣyamāṇena proṣyamāṇābhyām proṣyamāṇaiḥ proṣyamāṇebhiḥ
Dativeproṣyamāṇāya proṣyamāṇābhyām proṣyamāṇebhyaḥ
Ablativeproṣyamāṇāt proṣyamāṇābhyām proṣyamāṇebhyaḥ
Genitiveproṣyamāṇasya proṣyamāṇayoḥ proṣyamāṇānām
Locativeproṣyamāṇe proṣyamāṇayoḥ proṣyamāṇeṣu

Compound proṣyamāṇa -

Adverb -proṣyamāṇam -proṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria