Declension table of ?proṣya

Deva

MasculineSingularDualPlural
Nominativeproṣyaḥ proṣyau proṣyāḥ
Vocativeproṣya proṣyau proṣyāḥ
Accusativeproṣyam proṣyau proṣyān
Instrumentalproṣyeṇa proṣyābhyām proṣyaiḥ proṣyebhiḥ
Dativeproṣyāya proṣyābhyām proṣyebhyaḥ
Ablativeproṣyāt proṣyābhyām proṣyebhyaḥ
Genitiveproṣyasya proṣyayoḥ proṣyāṇām
Locativeproṣye proṣyayoḥ proṣyeṣu

Compound proṣya -

Adverb -proṣyam -proṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria