Declension table of ?proṣitavya

Deva

NeuterSingularDualPlural
Nominativeproṣitavyam proṣitavye proṣitavyāni
Vocativeproṣitavya proṣitavye proṣitavyāni
Accusativeproṣitavyam proṣitavye proṣitavyāni
Instrumentalproṣitavyena proṣitavyābhyām proṣitavyaiḥ
Dativeproṣitavyāya proṣitavyābhyām proṣitavyebhyaḥ
Ablativeproṣitavyāt proṣitavyābhyām proṣitavyebhyaḥ
Genitiveproṣitavyasya proṣitavyayoḥ proṣitavyānām
Locativeproṣitavye proṣitavyayoḥ proṣitavyeṣu

Compound proṣitavya -

Adverb -proṣitavyam -proṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria