Declension table of ?proṣitavya

Deva

MasculineSingularDualPlural
Nominativeproṣitavyaḥ proṣitavyau proṣitavyāḥ
Vocativeproṣitavya proṣitavyau proṣitavyāḥ
Accusativeproṣitavyam proṣitavyau proṣitavyān
Instrumentalproṣitavyena proṣitavyābhyām proṣitavyaiḥ proṣitavyebhiḥ
Dativeproṣitavyāya proṣitavyābhyām proṣitavyebhyaḥ
Ablativeproṣitavyāt proṣitavyābhyām proṣitavyebhyaḥ
Genitiveproṣitavyasya proṣitavyayoḥ proṣitavyānām
Locativeproṣitavye proṣitavyayoḥ proṣitavyeṣu

Compound proṣitavya -

Adverb -proṣitavyam -proṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria