Declension table of ?proṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeproṣiṣyan proṣiṣyantau proṣiṣyantaḥ
Vocativeproṣiṣyan proṣiṣyantau proṣiṣyantaḥ
Accusativeproṣiṣyantam proṣiṣyantau proṣiṣyataḥ
Instrumentalproṣiṣyatā proṣiṣyadbhyām proṣiṣyadbhiḥ
Dativeproṣiṣyate proṣiṣyadbhyām proṣiṣyadbhyaḥ
Ablativeproṣiṣyataḥ proṣiṣyadbhyām proṣiṣyadbhyaḥ
Genitiveproṣiṣyataḥ proṣiṣyatoḥ proṣiṣyatām
Locativeproṣiṣyati proṣiṣyatoḥ proṣiṣyatsu

Compound proṣiṣyat -

Adverb -proṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria