Declension table of proṣṭha

Deva

MasculineSingularDualPlural
Nominativeproṣṭhaḥ proṣṭhau proṣṭhāḥ
Vocativeproṣṭha proṣṭhau proṣṭhāḥ
Accusativeproṣṭham proṣṭhau proṣṭhān
Instrumentalproṣṭhena proṣṭhābhyām proṣṭhaiḥ proṣṭhebhiḥ
Dativeproṣṭhāya proṣṭhābhyām proṣṭhebhyaḥ
Ablativeproṣṭhāt proṣṭhābhyām proṣṭhebhyaḥ
Genitiveproṣṭhasya proṣṭhayoḥ proṣṭhānām
Locativeproṣṭhe proṣṭhayoḥ proṣṭheṣu

Compound proṣṭha -

Adverb -proṣṭham -proṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria