Declension table of ?priyavacanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyavacanaḥ | priyavacanau | priyavacanāḥ |
Vocative | priyavacana | priyavacanau | priyavacanāḥ |
Accusative | priyavacanam | priyavacanau | priyavacanān |
Instrumental | priyavacanena | priyavacanābhyām | priyavacanaiḥ priyavacanebhiḥ |
Dative | priyavacanāya | priyavacanābhyām | priyavacanebhyaḥ |
Ablative | priyavacanāt | priyavacanābhyām | priyavacanebhyaḥ |
Genitive | priyavacanasya | priyavacanayoḥ | priyavacanānām |
Locative | priyavacane | priyavacanayoḥ | priyavacaneṣu |