Declension table of priyavādin

Deva

NeuterSingularDualPlural
Nominativepriyavādi priyavādinī priyavādīni
Vocativepriyavādin priyavādi priyavādinī priyavādīni
Accusativepriyavādi priyavādinī priyavādīni
Instrumentalpriyavādinā priyavādibhyām priyavādibhiḥ
Dativepriyavādine priyavādibhyām priyavādibhyaḥ
Ablativepriyavādinaḥ priyavādibhyām priyavādibhyaḥ
Genitivepriyavādinaḥ priyavādinoḥ priyavādinām
Locativepriyavādini priyavādinoḥ priyavādiṣu

Compound priyavādi -

Adverb -priyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria