Declension table of ?priyasarpiṣkā

Deva

FeminineSingularDualPlural
Nominativepriyasarpiṣkā priyasarpiṣke priyasarpiṣkāḥ
Vocativepriyasarpiṣke priyasarpiṣke priyasarpiṣkāḥ
Accusativepriyasarpiṣkām priyasarpiṣke priyasarpiṣkāḥ
Instrumentalpriyasarpiṣkayā priyasarpiṣkābhyām priyasarpiṣkābhiḥ
Dativepriyasarpiṣkāyai priyasarpiṣkābhyām priyasarpiṣkābhyaḥ
Ablativepriyasarpiṣkāyāḥ priyasarpiṣkābhyām priyasarpiṣkābhyaḥ
Genitivepriyasarpiṣkāyāḥ priyasarpiṣkayoḥ priyasarpiṣkāṇām
Locativepriyasarpiṣkāyām priyasarpiṣkayoḥ priyasarpiṣkāsu

Adverb -priyasarpiṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria