सुबन्तावली ?प्रियसङ्गमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रियसङ्गमनम् प्रियसङ्गमने प्रियसङ्गमनानि
सम्बोधनम्प्रियसङ्गमन प्रियसङ्गमने प्रियसङ्गमनानि
द्वितीयाप्रियसङ्गमनम् प्रियसङ्गमने प्रियसङ्गमनानि
तृतीयाप्रियसङ्गमनेन प्रियसङ्गमनाभ्याम् प्रियसङ्गमनैः
चतुर्थीप्रियसङ्गमनाय प्रियसङ्गमनाभ्याम् प्रियसङ्गमनेभ्यः
पञ्चमीप्रियसङ्गमनात् प्रियसङ्गमनाभ्याम् प्रियसङ्गमनेभ्यः
षष्ठीप्रियसङ्गमनस्य प्रियसङ्गमनयोः प्रियसङ्गमनानाम्
सप्तमीप्रियसङ्गमने प्रियसङ्गमनयोः प्रियसङ्गमनेषु

समास प्रियसङ्गमन

अव्यय ॰प्रियसङ्गमनम् ॰प्रियसङ्गमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria