सुबन्तावली ?प्रियङ्गुश्यामा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रियङ्गुश्यामा प्रियङ्गुश्यामे प्रियङ्गुश्यामाः
सम्बोधनम्प्रियङ्गुश्यामे प्रियङ्गुश्यामे प्रियङ्गुश्यामाः
द्वितीयाप्रियङ्गुश्यामाम् प्रियङ्गुश्यामे प्रियङ्गुश्यामाः
तृतीयाप्रियङ्गुश्यामया प्रियङ्गुश्यामाभ्याम् प्रियङ्गुश्यामाभिः
चतुर्थीप्रियङ्गुश्यामायै प्रियङ्गुश्यामाभ्याम् प्रियङ्गुश्यामाभ्यः
पञ्चमीप्रियङ्गुश्यामायाः प्रियङ्गुश्यामाभ्याम् प्रियङ्गुश्यामाभ्यः
षष्ठीप्रियङ्गुश्यामायाः प्रियङ्गुश्यामयोः प्रियङ्गुश्यामानाम्
सप्तमीप्रियङ्गुश्यामायाम् प्रियङ्गुश्यामयोः प्रियङ्गुश्यामासु

अव्यय ॰प्रियङ्गुश्यामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria