Declension table of ?priyadarśinī

Deva

FeminineSingularDualPlural
Nominativepriyadarśinī priyadarśinyau priyadarśinyaḥ
Vocativepriyadarśini priyadarśinyau priyadarśinyaḥ
Accusativepriyadarśinīm priyadarśinyau priyadarśinīḥ
Instrumentalpriyadarśinyā priyadarśinībhyām priyadarśinībhiḥ
Dativepriyadarśinyai priyadarśinībhyām priyadarśinībhyaḥ
Ablativepriyadarśinyāḥ priyadarśinībhyām priyadarśinībhyaḥ
Genitivepriyadarśinyāḥ priyadarśinyoḥ priyadarśinīnām
Locativepriyadarśinyām priyadarśinyoḥ priyadarśinīṣu

Compound priyadarśini - priyadarśinī -

Adverb -priyadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria