सुबन्तावली ?प्रियायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रियायितव्यः प्रियायितव्यौ प्रियायितव्याः
सम्बोधनम्प्रियायितव्य प्रियायितव्यौ प्रियायितव्याः
द्वितीयाप्रियायितव्यम् प्रियायितव्यौ प्रियायितव्यान्
तृतीयाप्रियायितव्येन प्रियायितव्याभ्याम् प्रियायितव्यैः प्रियायितव्येभिः
चतुर्थीप्रियायितव्याय प्रियायितव्याभ्याम् प्रियायितव्येभ्यः
पञ्चमीप्रियायितव्यात् प्रियायितव्याभ्याम् प्रियायितव्येभ्यः
षष्ठीप्रियायितव्यस्य प्रियायितव्ययोः प्रियायितव्यानाम्
सप्तमीप्रियायितव्ये प्रियायितव्ययोः प्रियायितव्येषु

समास प्रियायितव्य

अव्यय ॰प्रियायितव्यम् ॰प्रियायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria