सुबन्तावली ?प्रियायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रियायिष्यन् प्रियायिष्यन्तौ प्रियायिष्यन्तः
सम्बोधनम्प्रियायिष्यन् प्रियायिष्यन्तौ प्रियायिष्यन्तः
द्वितीयाप्रियायिष्यन्तम् प्रियायिष्यन्तौ प्रियायिष्यतः
तृतीयाप्रियायिष्यता प्रियायिष्यद्भ्याम् प्रियायिष्यद्भिः
चतुर्थीप्रियायिष्यते प्रियायिष्यद्भ्याम् प्रियायिष्यद्भ्यः
पञ्चमीप्रियायिष्यतः प्रियायिष्यद्भ्याम् प्रियायिष्यद्भ्यः
षष्ठीप्रियायिष्यतः प्रियायिष्यतोः प्रियायिष्यताम्
सप्तमीप्रियायिष्यति प्रियायिष्यतोः प्रियायिष्यत्सु

समास प्रियायिष्यत्

अव्यय ॰प्रियायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria