सुबन्तावली ?प्रियालतालखर्जूरहरीतकीविभीतक

Roma

पुमान्एकद्विबहु
प्रथमाप्रियालतालखर्जूरहरीतकीविभीतकः प्रियालतालखर्जूरहरीतकीविभीतकौ प्रियालतालखर्जूरहरीतकीविभीतकाः
सम्बोधनम्प्रियालतालखर्जूरहरीतकीविभीतक प्रियालतालखर्जूरहरीतकीविभीतकौ प्रियालतालखर्जूरहरीतकीविभीतकाः
द्वितीयाप्रियालतालखर्जूरहरीतकीविभीतकम् प्रियालतालखर्जूरहरीतकीविभीतकौ प्रियालतालखर्जूरहरीतकीविभीतकान्
तृतीयाप्रियालतालखर्जूरहरीतकीविभीतकेन प्रियालतालखर्जूरहरीतकीविभीतकाभ्याम् प्रियालतालखर्जूरहरीतकीविभीतकैः प्रियालतालखर्जूरहरीतकीविभीतकेभिः
चतुर्थीप्रियालतालखर्जूरहरीतकीविभीतकाय प्रियालतालखर्जूरहरीतकीविभीतकाभ्याम् प्रियालतालखर्जूरहरीतकीविभीतकेभ्यः
पञ्चमीप्रियालतालखर्जूरहरीतकीविभीतकात् प्रियालतालखर्जूरहरीतकीविभीतकाभ्याम् प्रियालतालखर्जूरहरीतकीविभीतकेभ्यः
षष्ठीप्रियालतालखर्जूरहरीतकीविभीतकस्य प्रियालतालखर्जूरहरीतकीविभीतकयोः प्रियालतालखर्जूरहरीतकीविभीतकानाम्
सप्तमीप्रियालतालखर्जूरहरीतकीविभीतके प्रियालतालखर्जूरहरीतकीविभीतकयोः प्रियालतालखर्जूरहरीतकीविभीतकेषु

समास प्रियालतालखर्जूरहरीतकीविभीतक

अव्यय ॰प्रियालतालखर्जूरहरीतकीविभीतकम् ॰प्रियालतालखर्जूरहरीतकीविभीतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria