सुबन्तावली ?प्रियाख्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रियाख्यायी प्रियाख्यायिणौ प्रियाख्यायिणः
सम्बोधनम्प्रियाख्यायिन् प्रियाख्यायिणौ प्रियाख्यायिणः
द्वितीयाप्रियाख्यायिणम् प्रियाख्यायिणौ प्रियाख्यायिणः
तृतीयाप्रियाख्यायिणा प्रियाख्यायिभ्याम् प्रियाख्यायिभिः
चतुर्थीप्रियाख्यायिणे प्रियाख्यायिभ्याम् प्रियाख्यायिभ्यः
पञ्चमीप्रियाख्यायिणः प्रियाख्यायिभ्याम् प्रियाख्यायिभ्यः
षष्ठीप्रियाख्यायिणः प्रियाख्यायिणोः प्रियाख्यायिणाम्
सप्तमीप्रियाख्यायिणि प्रियाख्यायिणोः प्रियाख्यायिषु

समास प्रियाख्यायि

अव्यय ॰प्रियाख्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria