Declension table of ?priyaṃvadā

Deva

FeminineSingularDualPlural
Nominativepriyaṃvadā priyaṃvade priyaṃvadāḥ
Vocativepriyaṃvade priyaṃvade priyaṃvadāḥ
Accusativepriyaṃvadām priyaṃvade priyaṃvadāḥ
Instrumentalpriyaṃvadayā priyaṃvadābhyām priyaṃvadābhiḥ
Dativepriyaṃvadāyai priyaṃvadābhyām priyaṃvadābhyaḥ
Ablativepriyaṃvadāyāḥ priyaṃvadābhyām priyaṃvadābhyaḥ
Genitivepriyaṃvadāyāḥ priyaṃvadayoḥ priyaṃvadānām
Locativepriyaṃvadāyām priyaṃvadayoḥ priyaṃvadāsu

Adverb -priyaṃvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria