सुबन्तावली ?प्रीतिविवाह

Roma

पुमान्एकद्विबहु
प्रथमाप्रीतिविवाहः प्रीतिविवाहौ प्रीतिविवाहाः
सम्बोधनम्प्रीतिविवाह प्रीतिविवाहौ प्रीतिविवाहाः
द्वितीयाप्रीतिविवाहम् प्रीतिविवाहौ प्रीतिविवाहान्
तृतीयाप्रीतिविवाहेन प्रीतिविवाहाभ्याम् प्रीतिविवाहैः प्रीतिविवाहेभिः
चतुर्थीप्रीतिविवाहाय प्रीतिविवाहाभ्याम् प्रीतिविवाहेभ्यः
पञ्चमीप्रीतिविवाहात् प्रीतिविवाहाभ्याम् प्रीतिविवाहेभ्यः
षष्ठीप्रीतिविवाहस्य प्रीतिविवाहयोः प्रीतिविवाहानाम्
सप्तमीप्रीतिविवाहे प्रीतिविवाहयोः प्रीतिविवाहेषु

समास प्रीतिविवाह

अव्यय ॰प्रीतिविवाहम् ॰प्रीतिविवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria