सुबन्तावली ?प्रीतिसंयोग

Roma

पुमान्एकद्विबहु
प्रथमाप्रीतिसंयोगः प्रीतिसंयोगौ प्रीतिसंयोगाः
सम्बोधनम्प्रीतिसंयोग प्रीतिसंयोगौ प्रीतिसंयोगाः
द्वितीयाप्रीतिसंयोगम् प्रीतिसंयोगौ प्रीतिसंयोगान्
तृतीयाप्रीतिसंयोगेन प्रीतिसंयोगाभ्याम् प्रीतिसंयोगैः प्रीतिसंयोगेभिः
चतुर्थीप्रीतिसंयोगाय प्रीतिसंयोगाभ्याम् प्रीतिसंयोगेभ्यः
पञ्चमीप्रीतिसंयोगात् प्रीतिसंयोगाभ्याम् प्रीतिसंयोगेभ्यः
षष्ठीप्रीतिसंयोगस्य प्रीतिसंयोगयोः प्रीतिसंयोगानाम्
सप्तमीप्रीतिसंयोगे प्रीतिसंयोगयोः प्रीतिसंयोगेषु

समास प्रीतिसंयोग

अव्यय ॰प्रीतिसंयोगम् ॰प्रीतिसंयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria