सुबन्तावली ?प्रीतिच्छेद

Roma

पुमान्एकद्विबहु
प्रथमाप्रीतिच्छेदः प्रीतिच्छेदौ प्रीतिच्छेदाः
सम्बोधनम्प्रीतिच्छेद प्रीतिच्छेदौ प्रीतिच्छेदाः
द्वितीयाप्रीतिच्छेदम् प्रीतिच्छेदौ प्रीतिच्छेदान्
तृतीयाप्रीतिच्छेदेन प्रीतिच्छेदाभ्याम् प्रीतिच्छेदैः प्रीतिच्छेदेभिः
चतुर्थीप्रीतिच्छेदाय प्रीतिच्छेदाभ्याम् प्रीतिच्छेदेभ्यः
पञ्चमीप्रीतिच्छेदात् प्रीतिच्छेदाभ्याम् प्रीतिच्छेदेभ्यः
षष्ठीप्रीतिच्छेदस्य प्रीतिच्छेदयोः प्रीतिच्छेदानाम्
सप्तमीप्रीतिच्छेदे प्रीतिच्छेदयोः प्रीतिच्छेदेषु

समास प्रीतिच्छेद

अव्यय ॰प्रीतिच्छेदम् ॰प्रीतिच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria