सुबन्तावली ?प्रीतिचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रीतिचन्द्रः प्रीतिचन्द्रौ प्रीतिचन्द्राः
सम्बोधनम्प्रीतिचन्द्र प्रीतिचन्द्रौ प्रीतिचन्द्राः
द्वितीयाप्रीतिचन्द्रम् प्रीतिचन्द्रौ प्रीतिचन्द्रान्
तृतीयाप्रीतिचन्द्रेण प्रीतिचन्द्राभ्याम् प्रीतिचन्द्रैः प्रीतिचन्द्रेभिः
चतुर्थीप्रीतिचन्द्राय प्रीतिचन्द्राभ्याम् प्रीतिचन्द्रेभ्यः
पञ्चमीप्रीतिचन्द्रात् प्रीतिचन्द्राभ्याम् प्रीतिचन्द्रेभ्यः
षष्ठीप्रीतिचन्द्रस्य प्रीतिचन्द्रयोः प्रीतिचन्द्राणाम्
सप्तमीप्रीतिचन्द्रे प्रीतिचन्द्रयोः प्रीतिचन्द्रेषु

समास प्रीतिचन्द्र

अव्यय ॰प्रीतिचन्द्रम् ॰प्रीतिचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria