Declension table of ?prīṇyamāna

Deva

MasculineSingularDualPlural
Nominativeprīṇyamānaḥ prīṇyamānau prīṇyamānāḥ
Vocativeprīṇyamāna prīṇyamānau prīṇyamānāḥ
Accusativeprīṇyamānam prīṇyamānau prīṇyamānān
Instrumentalprīṇyamānena prīṇyamānābhyām prīṇyamānaiḥ prīṇyamānebhiḥ
Dativeprīṇyamānāya prīṇyamānābhyām prīṇyamānebhyaḥ
Ablativeprīṇyamānāt prīṇyamānābhyām prīṇyamānebhyaḥ
Genitiveprīṇyamānasya prīṇyamānayoḥ prīṇyamānānām
Locativeprīṇyamāne prīṇyamānayoḥ prīṇyamāneṣu

Compound prīṇyamāna -

Adverb -prīṇyamānam -prīṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria