Declension table of ?prīṇitavat

Deva

NeuterSingularDualPlural
Nominativeprīṇitavat prīṇitavantī prīṇitavatī prīṇitavanti
Vocativeprīṇitavat prīṇitavantī prīṇitavatī prīṇitavanti
Accusativeprīṇitavat prīṇitavantī prīṇitavatī prīṇitavanti
Instrumentalprīṇitavatā prīṇitavadbhyām prīṇitavadbhiḥ
Dativeprīṇitavate prīṇitavadbhyām prīṇitavadbhyaḥ
Ablativeprīṇitavataḥ prīṇitavadbhyām prīṇitavadbhyaḥ
Genitiveprīṇitavataḥ prīṇitavatoḥ prīṇitavatām
Locativeprīṇitavati prīṇitavatoḥ prīṇitavatsu

Adverb -prīṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria