Declension table of ?prīṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeprīṇayiṣyantī prīṇayiṣyantyau prīṇayiṣyantyaḥ
Vocativeprīṇayiṣyanti prīṇayiṣyantyau prīṇayiṣyantyaḥ
Accusativeprīṇayiṣyantīm prīṇayiṣyantyau prīṇayiṣyantīḥ
Instrumentalprīṇayiṣyantyā prīṇayiṣyantībhyām prīṇayiṣyantībhiḥ
Dativeprīṇayiṣyantyai prīṇayiṣyantībhyām prīṇayiṣyantībhyaḥ
Ablativeprīṇayiṣyantyāḥ prīṇayiṣyantībhyām prīṇayiṣyantībhyaḥ
Genitiveprīṇayiṣyantyāḥ prīṇayiṣyantyoḥ prīṇayiṣyantīnām
Locativeprīṇayiṣyantyām prīṇayiṣyantyoḥ prīṇayiṣyantīṣu

Compound prīṇayiṣyanti - prīṇayiṣyantī -

Adverb -prīṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria