सुबन्तावली ?प्रीणयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रीणयिष्यमाणः प्रीणयिष्यमाणौ प्रीणयिष्यमाणाः
सम्बोधनम्प्रीणयिष्यमाण प्रीणयिष्यमाणौ प्रीणयिष्यमाणाः
द्वितीयाप्रीणयिष्यमाणम् प्रीणयिष्यमाणौ प्रीणयिष्यमाणान्
तृतीयाप्रीणयिष्यमाणेन प्रीणयिष्यमाणाभ्याम् प्रीणयिष्यमाणैः प्रीणयिष्यमाणेभिः
चतुर्थीप्रीणयिष्यमाणाय प्रीणयिष्यमाणाभ्याम् प्रीणयिष्यमाणेभ्यः
पञ्चमीप्रीणयिष्यमाणात् प्रीणयिष्यमाणाभ्याम् प्रीणयिष्यमाणेभ्यः
षष्ठीप्रीणयिष्यमाणस्य प्रीणयिष्यमाणयोः प्रीणयिष्यमाणानाम्
सप्तमीप्रीणयिष्यमाणे प्रीणयिष्यमाणयोः प्रीणयिष्यमाणेषु

समास प्रीणयिष्यमाण

अव्यय ॰प्रीणयिष्यमाणम् ॰प्रीणयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria