सुबन्तावली ?प्रीणयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रीणयत् प्रीणयन्ती प्रीणयती प्रीणयन्ति
सम्बोधनम्प्रीणयत् प्रीणयन्ती प्रीणयती प्रीणयन्ति
द्वितीयाप्रीणयत् प्रीणयन्ती प्रीणयती प्रीणयन्ति
तृतीयाप्रीणयता प्रीणयद्भ्याम् प्रीणयद्भिः
चतुर्थीप्रीणयते प्रीणयद्भ्याम् प्रीणयद्भ्यः
पञ्चमीप्रीणयतः प्रीणयद्भ्याम् प्रीणयद्भ्यः
षष्ठीप्रीणयतः प्रीणयतोः प्रीणयताम्
सप्तमीप्रीणयति प्रीणयतोः प्रीणयत्सु

अव्यय ॰प्रीणयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria