Declension table of ?preyasvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | preyasvatī | preyasvatyau | preyasvatyaḥ |
Vocative | preyasvati | preyasvatyau | preyasvatyaḥ |
Accusative | preyasvatīm | preyasvatyau | preyasvatīḥ |
Instrumental | preyasvatyā | preyasvatībhyām | preyasvatībhiḥ |
Dative | preyasvatyai | preyasvatībhyām | preyasvatībhyaḥ |
Ablative | preyasvatyāḥ | preyasvatībhyām | preyasvatībhyaḥ |
Genitive | preyasvatyāḥ | preyasvatyoḥ | preyasvatīnām |
Locative | preyasvatyām | preyasvatyoḥ | preyasvatīṣu |