Declension table of ?preyasvatī

Deva

FeminineSingularDualPlural
Nominativepreyasvatī preyasvatyau preyasvatyaḥ
Vocativepreyasvati preyasvatyau preyasvatyaḥ
Accusativepreyasvatīm preyasvatyau preyasvatīḥ
Instrumentalpreyasvatyā preyasvatībhyām preyasvatībhiḥ
Dativepreyasvatyai preyasvatībhyām preyasvatībhyaḥ
Ablativepreyasvatyāḥ preyasvatībhyām preyasvatībhyaḥ
Genitivepreyasvatyāḥ preyasvatyoḥ preyasvatīnām
Locativepreyasvatyām preyasvatyoḥ preyasvatīṣu

Compound preyasvati - preyasvatī -

Adverb -preyasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria