Declension table of ?preya

Deva

NeuterSingularDualPlural
Nominativepreyam preye preyāṇi
Vocativepreya preye preyāṇi
Accusativepreyam preye preyāṇi
Instrumentalpreyeṇa preyābhyām preyaiḥ
Dativepreyāya preyābhyām preyebhyaḥ
Ablativepreyāt preyābhyām preyebhyaḥ
Genitivepreyasya preyayoḥ preyāṇām
Locativepreye preyayoḥ preyeṣu

Compound preya -

Adverb -preyam -preyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria