Declension table of pretyabhāva

Deva

MasculineSingularDualPlural
Nominativepretyabhāvaḥ pretyabhāvau pretyabhāvāḥ
Vocativepretyabhāva pretyabhāvau pretyabhāvāḥ
Accusativepretyabhāvam pretyabhāvau pretyabhāvān
Instrumentalpretyabhāvena pretyabhāvābhyām pretyabhāvaiḥ pretyabhāvebhiḥ
Dativepretyabhāvāya pretyabhāvābhyām pretyabhāvebhyaḥ
Ablativepretyabhāvāt pretyabhāvābhyām pretyabhāvebhyaḥ
Genitivepretyabhāvasya pretyabhāvayoḥ pretyabhāvānām
Locativepretyabhāve pretyabhāvayoḥ pretyabhāveṣu

Compound pretyabhāva -

Adverb -pretyabhāvam -pretyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria