सुबन्तावली ?प्रेतपिण्डभुज्

Roma

पुमान्एकद्विबहु
प्रथमाप्रेतपिण्डभुक् प्रेतपिण्डभुजौ प्रेतपिण्डभुजः
सम्बोधनम्प्रेतपिण्डभुक् प्रेतपिण्डभुजौ प्रेतपिण्डभुजः
द्वितीयाप्रेतपिण्डभुजम् प्रेतपिण्डभुजौ प्रेतपिण्डभुजः
तृतीयाप्रेतपिण्डभुजा प्रेतपिण्डभुग्भ्याम् प्रेतपिण्डभुग्भिः
चतुर्थीप्रेतपिण्डभुजे प्रेतपिण्डभुग्भ्याम् प्रेतपिण्डभुग्भ्यः
पञ्चमीप्रेतपिण्डभुजः प्रेतपिण्डभुग्भ्याम् प्रेतपिण्डभुग्भ्यः
षष्ठीप्रेतपिण्डभुजः प्रेतपिण्डभुजोः प्रेतपिण्डभुजाम्
सप्तमीप्रेतपिण्डभुजि प्रेतपिण्डभुजोः प्रेतपिण्डभुक्षु

समास प्रेतपिण्डभुक्

अव्यय ॰प्रेतपिण्डभुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria