सुबन्तावली ?प्रेतनर

Roma

पुमान्एकद्विबहु
प्रथमाप्रेतनरः प्रेतनरौ प्रेतनराः
सम्बोधनम्प्रेतनर प्रेतनरौ प्रेतनराः
द्वितीयाप्रेतनरम् प्रेतनरौ प्रेतनरान्
तृतीयाप्रेतनरेण प्रेतनराभ्याम् प्रेतनरैः प्रेतनरेभिः
चतुर्थीप्रेतनराय प्रेतनराभ्याम् प्रेतनरेभ्यः
पञ्चमीप्रेतनरात् प्रेतनराभ्याम् प्रेतनरेभ्यः
षष्ठीप्रेतनरस्य प्रेतनरयोः प्रेतनराणाम्
सप्तमीप्रेतनरे प्रेतनरयोः प्रेतनरेषु

समास प्रेतनर

अव्यय ॰प्रेतनरम् ॰प्रेतनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria