सुबन्तावली ?प्रेमार्द्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रेमार्द्रः प्रेमार्द्रौ प्रेमार्द्राः
सम्बोधनम्प्रेमार्द्र प्रेमार्द्रौ प्रेमार्द्राः
द्वितीयाप्रेमार्द्रम् प्रेमार्द्रौ प्रेमार्द्रान्
तृतीयाप्रेमार्द्रेण प्रेमार्द्राभ्याम् प्रेमार्द्रैः प्रेमार्द्रेभिः
चतुर्थीप्रेमार्द्राय प्रेमार्द्राभ्याम् प्रेमार्द्रेभ्यः
पञ्चमीप्रेमार्द्रात् प्रेमार्द्राभ्याम् प्रेमार्द्रेभ्यः
षष्ठीप्रेमार्द्रस्य प्रेमार्द्रयोः प्रेमार्द्राणाम्
सप्तमीप्रेमार्द्रे प्रेमार्द्रयोः प्रेमार्द्रेषु

समास प्रेमार्द्र

अव्यय ॰प्रेमार्द्रम् ॰प्रेमार्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria