Declension table of ?prekṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprekṣaṇīyā prekṣaṇīye prekṣaṇīyāḥ
Vocativeprekṣaṇīye prekṣaṇīye prekṣaṇīyāḥ
Accusativeprekṣaṇīyām prekṣaṇīye prekṣaṇīyāḥ
Instrumentalprekṣaṇīyayā prekṣaṇīyābhyām prekṣaṇīyābhiḥ
Dativeprekṣaṇīyāyai prekṣaṇīyābhyām prekṣaṇīyābhyaḥ
Ablativeprekṣaṇīyāyāḥ prekṣaṇīyābhyām prekṣaṇīyābhyaḥ
Genitiveprekṣaṇīyāyāḥ prekṣaṇīyayoḥ prekṣaṇīyānām
Locativeprekṣaṇīyāyām prekṣaṇīyayoḥ prekṣaṇīyāsu

Adverb -prekṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria