Declension table of preṣya

Deva

NeuterSingularDualPlural
Nominativepreṣyam preṣye preṣyāṇi
Vocativepreṣya preṣye preṣyāṇi
Accusativepreṣyam preṣye preṣyāṇi
Instrumentalpreṣyeṇa preṣyābhyām preṣyaiḥ
Dativepreṣyāya preṣyābhyām preṣyebhyaḥ
Ablativepreṣyāt preṣyābhyām preṣyebhyaḥ
Genitivepreṣyasya preṣyayoḥ preṣyāṇām
Locativepreṣye preṣyayoḥ preṣyeṣu

Compound preṣya -

Adverb -preṣyam -preṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria